Shiva Purana
तदूर्ध्वं नित्यभोगो हि तदर्वाण्नश्वरं विदुः । तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् 1.17.७० ।
Beyond that point is Nityabhoga (perpetual enjoyment). Beneath that point is Naśvarabhoga (evanescent enjoyment). Beneath that is evanescence and beyond that there is freedom.
english translation
tadUrdhvaM nityabhogo hi tadarvANnazvaraM viduH । tadarvAkca tirodhAnaM tadUrdhvaM na tirodhanam 1.17.70 ।
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
तदूर्ध्वं नित्यभोगो हि तदर्वाण्नश्वरं विदुः । तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् 1.17.७० ।
Beyond that point is Nityabhoga (perpetual enjoyment). Beneath that point is Naśvarabhoga (evanescent enjoyment). Beneath that is evanescence and beyond that there is freedom.
english translation
tadUrdhvaM nityabhogo hi tadarvANnazvaraM viduH । tadarvAkca tirodhAnaM tadUrdhvaM na tirodhanam 1.17.70 ।
hk transliteration by Sanscript