Shiva Purana
शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते । श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः १५२ ।
The learned priest who is a knower of Shiva enjoys the bliss with Shiva. He who teaches and inspires the devotees of Shiva, he is an expert and wise in the ways of the mind.
english translation
zivajJAnI bhavedvipraH zivena saha modate | zrAvayecchivabhaktAMzca vizeSajJo manIzvarAH 152 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते । श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः १५२ ।
The learned priest who is a knower of Shiva enjoys the bliss with Shiva. He who teaches and inspires the devotees of Shiva, he is an expert and wise in the ways of the mind.
english translation
zivajJAnI bhavedvipraH zivena saha modate | zrAvayecchivabhaktAMzca vizeSajJo manIzvarAH 152 |
hk transliteration by Sanscript