Shiva Purana
पुनश्च पंचलक्षेण मंत्रक्षत्त्रिय उच्यते । पुनश्च पंचलक्षेण क्षत्त्रत्वमपनेष्यति १२६ ।
Then he becomes a mantra-Kṣatriya by repeating it five hundred thousand times. He then dispels the Kṣatratva by five hundred thousand japas.
english translation
punazca paMcalakSeNa maMtrakSattriya ucyate | punazca paMcalakSeNa kSattratvamapaneSyati 126 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
पुनश्च पंचलक्षेण मंत्रक्षत्त्रिय उच्यते । पुनश्च पंचलक्षेण क्षत्त्रत्वमपनेष्यति १२६ ।
Then he becomes a mantra-Kṣatriya by repeating it five hundred thousand times. He then dispels the Kṣatratva by five hundred thousand japas.
english translation
punazca paMcalakSeNa maMtrakSattriya ucyate | punazca paMcalakSeNa kSattratvamapaneSyati 126 |
hk transliteration by Sanscript