Shiva Purana
बिन्दुनादयुतं सर्वं सकलीकरणं भवेत् । सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ८९ ।
The unification of the Bindu and the Nāda is called Sakalīkaraṇa and the universe takes its birth as a result of this Sakalīkaraṇa.
english translation
bindunAdayutaM sarvaM sakalIkaraNaM bhavet | sakalIkaraNAjjanmajagatprApnotyasaMzayaH 89 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
बिन्दुनादयुतं सर्वं सकलीकरणं भवेत् । सकलीकरणाज्जन्मजगत्प्राप्नोत्यसंशयः ८९ ।
The unification of the Bindu and the Nāda is called Sakalīkaraṇa and the universe takes its birth as a result of this Sakalīkaraṇa.
english translation
bindunAdayutaM sarvaM sakalIkaraNaM bhavet | sakalIkaraNAjjanmajagatprApnotyasaMzayaH 89 |
hk transliteration by Sanscript