1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
•
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:47.6%
76
महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् । वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ७६ ।
This great offering of eatables made to the deities shall be distributed among devotees m the order of their castes.
english translation
mahAnaivedyametadvai devatArpaNapUrvakam | varNAnukramapUrveNa tadbhaktebhyaH pradApayet 76 |
77
एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् । महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ७७ ।
A devotee who makes the offering of cooked rice becomes the Lord of a kingdom in the world. But by making gift of great offering of eatables, a man attains heaven.
evaM caudananaivedyAdbhUmau rASTrapatirbhavet | mahAnaivedyadAnena naraH svargamavApnuyAt 77 |
78
महानैवेद्यदानेन सहस्रेण द्विजर्षभाः । सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ७८ ।
O excellent brahmins, by offering this a thousand times the devotee attains Satyaloka and lives the full span of life therein.
mahAnaivedyadAnena sahasreNa dvijarSabhAH | satyaloke ca talloke pUrNamAyuravApnuyAt 78 |
79
सहस्राणां च त्रिंशत्या महानैवेद्यदानतः । तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ७९ ।
By offering this twenty-thousand times, he attains still higher world and is not born again.
sahasrANAM ca triMzatyA mahAnaivedyadAnataH | tadUrdhvalokamApyaiva na punarjanmabhAgbhavet 79 |
80
सहस्राणां च षट्त्रिंशज्जन्म नैवेद्यमीरितम् । तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते 1.16.८० ।
Twenty-six thousand great offerings constitute life-time offering. Making gift of this is called great accomplishment.
sahasrANAM ca SaTtriMzajjanma naivedyamIritam | tAvannaivedyadAnaM tu mahApUrNaM taducyate 1.16.80 |
Chapter 16
Verses 71-75
Verses 81-85
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english