Shiva Purana
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये । कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ४५ ।
After the lapse of some time, when the virtue becomes ripe he shall achieve perfect knowledge.
english translation
sarvaM ca vittavAnkuryAtsadA bhogaprasiddhaye | kAlAcca puNyapAkena jJAnasiddhiH prajAyate 45 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये । कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ४५ ।
After the lapse of some time, when the virtue becomes ripe he shall achieve perfect knowledge.
english translation
sarvaM ca vittavAnkuryAtsadA bhogaprasiddhaye | kAlAcca puNyapAkena jJAnasiddhiH prajAyate 45 |
hk transliteration by Sanscript