Shiva Purana
यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः । सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ४२ ।
The worship shall be carried out by men seeking good benefits in all the seven days in accordance with their capacity.
english translation
yathAzaktyAnurUpeNa kartavyaM sarvadA naraiH | saptasvapi ca vAreSu naraiH zubhaphalepsubhiH 42 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
यथाशक्त्यानुरूपेण कर्तव्यं सर्वदा नरैः । सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ४२ ।
The worship shall be carried out by men seeking good benefits in all the seven days in accordance with their capacity.
english translation
yathAzaktyAnurUpeNa kartavyaM sarvadA naraiH | saptasvapi ca vAreSu naraiH zubhaphalepsubhiH 42 |
hk transliteration by Sanscript