Shiva Purana
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः । मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः १४ ।
They view the physical body as the soul, deluded as they are; they are atheists of mere brutish sense; they hate their parents; their wives are goddesses unto them; they are slaves to lust.
english translation
dehAtmadRSTayA mUDhA nAstikAH pazubuddhayaH | mAtRpitRkRtadveSAH strIdevAH kAmakiMkarAH 14 |
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
देहात्मदृष्टया मूढा नास्तिकाः पशुबुद्धयः । मातृपितृकृतद्वेषाः स्त्रीदेवाः कामकिंकराः १४ ।
They view the physical body as the soul, deluded as they are; they are atheists of mere brutish sense; they hate their parents; their wives are goddesses unto them; they are slaves to lust.
english translation
dehAtmadRSTayA mUDhA nAstikAH pazubuddhayaH | mAtRpitRkRtadveSAH strIdevAH kAmakiMkarAH 14 |
hk transliteration by Sanscript