1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
•
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:15.8%
आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः । स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या 1.7.३० ।
sanskrit
It is out of ignorance and delusion about you whose body is without a beginning or an end that we indulged in this quest prompted by our own desire. Hence O, Sympathetic Being, forgive us for our fault. In fact, it is but another form of your divine sport.
english translation
AdyaMtahInavapuSi tvayi mohabuddhyA bhUyAdvimarza iha nAvati kAmanotthaH | sa tvaM prasIda karuNAkara kazmalaM nau mRSTaM kSamasva vihitaM bhavataiva kelyA 1.7.30 |
hk transliteration
Shiva Purana
Progress:15.8%
आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः । स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या 1.7.३० ।
sanskrit
It is out of ignorance and delusion about you whose body is without a beginning or an end that we indulged in this quest prompted by our own desire. Hence O, Sympathetic Being, forgive us for our fault. In fact, it is but another form of your divine sport.
english translation
AdyaMtahInavapuSi tvayi mohabuddhyA bhUyAdvimarza iha nAvati kAmanotthaH | sa tvaM prasIda karuNAkara kazmalaM nau mRSTaM kSamasva vihitaM bhavataiva kelyA 1.7.30 |
hk transliteration