1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
•
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:14.0%
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः । भवतामभितापेन पौनरुक्त्येन भाषितम् २ ।
sanskrit
O gods, the fight between Brahmā and Viṣṇu is already known to me. This agitation on your part is like a redundant speech.
english translation
prAgeva viditaM yuddhaM brahmaviSNvormayAsurAH | bhavatAmabhitApena paunaruktyena bhASitam 2 |
hk transliteration
Shiva Purana
Progress:14.0%
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः । भवतामभितापेन पौनरुक्त्येन भाषितम् २ ।
sanskrit
O gods, the fight between Brahmā and Viṣṇu is already known to me. This agitation on your part is like a redundant speech.
english translation
prAgeva viditaM yuddhaM brahmaviSNvormayAsurAH | bhavatAmabhitApena paunaruktyena bhASitam 2 |
hk transliteration