1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
•
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:8.0%
ब्रह्मोवाच । साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् । साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः १८ ।
sanskrit
Brahmā said: The attainment of Śiva’s region is the Achievable. Means of achievement is the service rendered unto Him. Sādhaka (the performer of the rite) is the person who is free from desire even for permanence which attitude is the result of His grace.
english translation
brahmovAca | sAdhyaM zivapadaprAptiH sAdhanaM tasya sevanam | sAdhakastatprasAdAdyo'nityAdiphalaniHspRhaH 18 |
hk transliteration
Shiva Purana
Progress:8.0%
ब्रह्मोवाच । साध्यं शिवपदप्राप्तिः साधनं तस्य सेवनम् । साधकस्तत्प्रसादाद्योऽनित्यादिफलनिःस्पृहः १८ ।
sanskrit
Brahmā said: The attainment of Śiva’s region is the Achievable. Means of achievement is the service rendered unto Him. Sādhaka (the performer of the rite) is the person who is free from desire even for permanence which attitude is the result of His grace.
english translation
brahmovAca | sAdhyaM zivapadaprAptiH sAdhanaM tasya sevanam | sAdhakastatprasAdAdyo'nityAdiphalaniHspRhaH 18 |
hk transliteration