1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
•
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:6.9%
व्यास उवाच । इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः । वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् १ ।
sanskrit
Vyāsa said: On hearing the words of Sūta, the great sages said, “Please narrate the wonderful Purāṇa that fully treats of the essence of Vedānta”.
english translation
vyAsa uvAca | ityAkarNya vacaH sautaM procuste paramarSayaH | vedAMtasArasarvasvaM purANaM zrAvayAdbhutam 1 |
hk transliteration
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः । संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् २ ।
sanskrit
Very delighted at the request of the sages Sūta meditated on Śiva and spoke to them.
english translation
iti zrutvA munInAM sa vacanaM supraharSitaH | saMsmaraJchaMkaraM sUtaH provAca munisattamAn 2 |
hk transliteration
सूत उवाच । शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् । पुराणप्रवणं शैवं पुराणं वेदसारजम् ३ ।
sanskrit
Sūta said: Contemplating on Śiva free from ailments may ye all hear this Śivapurāṇa, the foremost among Purāṇas, that amplifies the essence of the Vedas.
english translation
sUta uvAca | zRNvaMtu RSayaH sarve smRtvA zivamanAmayam | purANapravaNaM zaivaM purANaM vedasArajam 3 |
hk transliteration
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ४ ।
sanskrit
Where the trio, Bhakti (Piety) Jñāna (Wisdom) and Vairāgya (non-attachment) has been proclaimed.
english translation
yatra gItaM trikaM prItyA bhaktijJAnavirAgakam 4 |
hk transliteration
वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ५ ।
sanskrit
The object which is knowable only through Vedānta, has been particularly described.
english translation
vedAMtavedyaM sadvastu vizeSeNa pravarNitam 5 |
hk transliteration
Shiva Purana
Progress:6.9%
व्यास उवाच । इत्याकर्ण्य वचः सौतं प्रोचुस्ते परमर्षयः । वेदांतसारसर्वस्वं पुराणं श्रावयाद्भुतम् १ ।
sanskrit
Vyāsa said: On hearing the words of Sūta, the great sages said, “Please narrate the wonderful Purāṇa that fully treats of the essence of Vedānta”.
english translation
vyAsa uvAca | ityAkarNya vacaH sautaM procuste paramarSayaH | vedAMtasArasarvasvaM purANaM zrAvayAdbhutam 1 |
hk transliteration
इति श्रुत्वा मुनीनां स वचनं सुप्रहर्षितः । संस्मरञ्छंकरं सूतः प्रोवाच मुनिसत्तमान् २ ।
sanskrit
Very delighted at the request of the sages Sūta meditated on Śiva and spoke to them.
english translation
iti zrutvA munInAM sa vacanaM supraharSitaH | saMsmaraJchaMkaraM sUtaH provAca munisattamAn 2 |
hk transliteration
सूत उवाच । शृण्वंतु ऋषयः सर्वे स्मृत्वा शिवमनामयम् । पुराणप्रवणं शैवं पुराणं वेदसारजम् ३ ।
sanskrit
Sūta said: Contemplating on Śiva free from ailments may ye all hear this Śivapurāṇa, the foremost among Purāṇas, that amplifies the essence of the Vedas.
english translation
sUta uvAca | zRNvaMtu RSayaH sarve smRtvA zivamanAmayam | purANapravaNaM zaivaM purANaM vedasArajam 3 |
hk transliteration
यत्र गीतं त्रिकं प्रीत्या भक्तिज्ञानविरागकम् ४ ।
sanskrit
Where the trio, Bhakti (Piety) Jñāna (Wisdom) and Vairāgya (non-attachment) has been proclaimed.
english translation
yatra gItaM trikaM prItyA bhaktijJAnavirAgakam 4 |
hk transliteration
वेदांतवेद्यं सद्वस्तु विशेषेण प्रवर्णितम् ५ ।
sanskrit
The object which is knowable only through Vedānta, has been particularly described.
english translation
vedAMtavedyaM sadvastu vizeSeNa pravarNitam 5 |
hk transliteration