1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:6.7%
विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः । अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ६६ ।
sanskrit
Undeceptive virtue is extolled herein; it is, in the main, of the nature of Vedantic wisdom. It contains mantras, and three aims of life and the thing knowable by wise men of unprejudiced mind.
english translation
vikaitavo dharma iha pragIto vedAMtavijJAnamayaH pradhAnaH | amatsarAMtarbudhavedyavastu satklRptamatraiva trivargayuktam 66 |
hk transliteration
शैवं पुराणतिलकं खलु सत्पुराणं । वेदांतवेदविलसत्परवस्तुगीतम् । यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां । गतिं वै ६७ ।
sanskrit
The Śivapurāṇa is the best among the Purāṇas, extolling the great Being that glows in Vedānta and the Vedas. He who reads and listens to it with devotion becomes a favourite of Śiva and attains the supreme position (here and hereafter).
english translation
zaivaM purANatilakaM khalu satpurANaM | vedAMtavedavilasatparavastugItam | yo vai paThecca zRNuyAtparamAdareNa zaMbhupriyaH sa hi labhetparamAM | gatiM vai 67 |
hk transliteration
Shiva Purana
Progress:6.7%
विकैतवो धर्म इह प्रगीतो वेदांतविज्ञानमयः प्रधानः । अमत्सरांतर्बुधवेद्यवस्तु सत्कॢप्तमत्रैव त्रिवर्गयुक्तम् ६६ ।
sanskrit
Undeceptive virtue is extolled herein; it is, in the main, of the nature of Vedantic wisdom. It contains mantras, and three aims of life and the thing knowable by wise men of unprejudiced mind.
english translation
vikaitavo dharma iha pragIto vedAMtavijJAnamayaH pradhAnaH | amatsarAMtarbudhavedyavastu satklRptamatraiva trivargayuktam 66 |
hk transliteration
शैवं पुराणतिलकं खलु सत्पुराणं । वेदांतवेदविलसत्परवस्तुगीतम् । यो वै पठेच्च शृणुयात्परमादरेण शंभुप्रियः स हि लभेत्परमां । गतिं वै ६७ ।
sanskrit
The Śivapurāṇa is the best among the Purāṇas, extolling the great Being that glows in Vedānta and the Vedas. He who reads and listens to it with devotion becomes a favourite of Śiva and attains the supreme position (here and hereafter).
english translation
zaivaM purANatilakaM khalu satpurANaM | vedAMtavedavilasatparavastugItam | yo vai paThecca zRNuyAtparamAdareNa zaMbhupriyaH sa hi labhetparamAM | gatiM vai 67 |
hk transliteration