Shiva Purana

Progress:6.4%

पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका । सप्तमी वायवीयाख्या सप्तैवं संहितामताः ६१ ।

sanskrit

The fifth is Aumi (of Umā), the sixth Kailāsa and the seventh Vāyavīya; these are the seven Saṃhitās.

english translation

paMcamI caiva maumAkhyA SaSThI kailAsasaMjJikA | saptamI vAyavIyAkhyA saptaivaM saMhitAmatAH 61 |

hk transliteration

ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् । वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ६२ ।

sanskrit

Thus the divine Śivapurāṇa with its seven Saṃhitās stands on a par with the Vedas, according salvation more than anything else.

english translation

sasaptasaMhitaM divyaM purANaM zivasaMjJakam | varIvarti brahmatulyaM sarvopari gatipradam 62 |

hk transliteration

एतच्छिवपुराणं हि सप्तसंहितमादरात् । परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ६३ ।

sanskrit

He who reads this Śivapurāṇa complete with the seven Saṃhitās devotedly is a living liberated soul.

english translation

etacchivapurANaM hi saptasaMhitamAdarAt | paripUrNaM paThedyastu sa jIvanmukta ucyate 63 |

hk transliteration

श्रुतिस्मृतिपुराणेतिहासागमशतानि च । एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ६४ ।

sanskrit

Hundreds of other sacred texts as the Vedas, Smṛtis, Purāṇas, Itihāsas, and Āgamas do not merit even a sixteenth of this Śivapurāṇa.

english translation

zrutismRtipurANetihAsAgamazatAni ca | etacchivapurANasya nArhaMtyalpAM kalAmapi 64 |

hk transliteration

शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न । संगृहीतम् । संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां । हि ६५ ।

sanskrit

Śivapurāṇa is first expounded by Śiva and then condensed by Vyāsa, a devotee of Śiva. It is pure and brief and as such it renders help to all living beings. As a queller of the threefold calamities (physical, extraneous and divine) it is unrivalled. It bestows welfare upon the good.

english translation

zaivaM purANamamalaM zivakIrtitaM tadvyAsena zaivapravaNena na | saMgRhItam | saMkSepataH sakalajIvaguNopakAre tApatrayaghnamatulaM zivadaM satAM | hi 65 |

hk transliteration