1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:6.4%
पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका । सप्तमी वायवीयाख्या सप्तैवं संहितामताः ६१ ।
sanskrit
The fifth is Aumi (of Umā), the sixth Kailāsa and the seventh Vāyavīya; these are the seven Saṃhitās.
english translation
paMcamI caiva maumAkhyA SaSThI kailAsasaMjJikA | saptamI vAyavIyAkhyA saptaivaM saMhitAmatAH 61 |
hk transliteration
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् । वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ६२ ।
sanskrit
Thus the divine Śivapurāṇa with its seven Saṃhitās stands on a par with the Vedas, according salvation more than anything else.
english translation
sasaptasaMhitaM divyaM purANaM zivasaMjJakam | varIvarti brahmatulyaM sarvopari gatipradam 62 |
hk transliteration
एतच्छिवपुराणं हि सप्तसंहितमादरात् । परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ६३ ।
sanskrit
He who reads this Śivapurāṇa complete with the seven Saṃhitās devotedly is a living liberated soul.
english translation
etacchivapurANaM hi saptasaMhitamAdarAt | paripUrNaM paThedyastu sa jIvanmukta ucyate 63 |
hk transliteration
श्रुतिस्मृतिपुराणेतिहासागमशतानि च । एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ६४ ।
sanskrit
Hundreds of other sacred texts as the Vedas, Smṛtis, Purāṇas, Itihāsas, and Āgamas do not merit even a sixteenth of this Śivapurāṇa.
english translation
zrutismRtipurANetihAsAgamazatAni ca | etacchivapurANasya nArhaMtyalpAM kalAmapi 64 |
hk transliteration
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न । संगृहीतम् । संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां । हि ६५ ।
sanskrit
Śivapurāṇa is first expounded by Śiva and then condensed by Vyāsa, a devotee of Śiva. It is pure and brief and as such it renders help to all living beings. As a queller of the threefold calamities (physical, extraneous and divine) it is unrivalled. It bestows welfare upon the good.
english translation
zaivaM purANamamalaM zivakIrtitaM tadvyAsena zaivapravaNena na | saMgRhItam | saMkSepataH sakalajIvaguNopakAre tApatrayaghnamatulaM zivadaM satAM | hi 65 |
hk transliteration
Shiva Purana
Progress:6.4%
पंचमी चैव मौमाख्या षष्ठी कैलाससंज्ञिका । सप्तमी वायवीयाख्या सप्तैवं संहितामताः ६१ ।
sanskrit
The fifth is Aumi (of Umā), the sixth Kailāsa and the seventh Vāyavīya; these are the seven Saṃhitās.
english translation
paMcamI caiva maumAkhyA SaSThI kailAsasaMjJikA | saptamI vAyavIyAkhyA saptaivaM saMhitAmatAH 61 |
hk transliteration
ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् । वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ६२ ।
sanskrit
Thus the divine Śivapurāṇa with its seven Saṃhitās stands on a par with the Vedas, according salvation more than anything else.
english translation
sasaptasaMhitaM divyaM purANaM zivasaMjJakam | varIvarti brahmatulyaM sarvopari gatipradam 62 |
hk transliteration
एतच्छिवपुराणं हि सप्तसंहितमादरात् । परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ६३ ।
sanskrit
He who reads this Śivapurāṇa complete with the seven Saṃhitās devotedly is a living liberated soul.
english translation
etacchivapurANaM hi saptasaMhitamAdarAt | paripUrNaM paThedyastu sa jIvanmukta ucyate 63 |
hk transliteration
श्रुतिस्मृतिपुराणेतिहासागमशतानि च । एतच्छिवपुराणस्य नार्हंत्यल्पां कलामपि ६४ ।
sanskrit
Hundreds of other sacred texts as the Vedas, Smṛtis, Purāṇas, Itihāsas, and Āgamas do not merit even a sixteenth of this Śivapurāṇa.
english translation
zrutismRtipurANetihAsAgamazatAni ca | etacchivapurANasya nArhaMtyalpAM kalAmapi 64 |
hk transliteration
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न । संगृहीतम् । संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां । हि ६५ ।
sanskrit
Śivapurāṇa is first expounded by Śiva and then condensed by Vyāsa, a devotee of Śiva. It is pure and brief and as such it renders help to all living beings. As a queller of the threefold calamities (physical, extraneous and divine) it is unrivalled. It bestows welfare upon the good.
english translation
zaivaM purANamamalaM zivakIrtitaM tadvyAsena zaivapravaNena na | saMgRhItam | saMkSepataH sakalajIvaguNopakAre tApatrayaghnamatulaM zivadaM satAM | hi 65 |
hk transliteration