1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:6.7%
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न । संगृहीतम् । संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां । हि ६५ ।
sanskrit
Śivapurāṇa is first expounded by Śiva and then condensed by Vyāsa, a devotee of Śiva. It is pure and brief and as such it renders help to all living beings. As a queller of the threefold calamities (physical, extraneous and divine) it is unrivalled. It bestows welfare upon the good.
english translation
zaivaM purANamamalaM zivakIrtitaM tadvyAsena zaivapravaNena na | saMgRhItam | saMkSepataH sakalajIvaguNopakAre tApatrayaghnamatulaM zivadaM satAM | hi 65 |
hk transliteration
Shiva Purana
Progress:6.7%
शैवं पुराणममलं शिवकीर्तितं तद्व्यासेन शैवप्रवणेन न । संगृहीतम् । संक्षेपतः सकलजीवगुणोपकारे तापत्रयघ्नमतुलं शिवदं सतां । हि ६५ ।
sanskrit
Śivapurāṇa is first expounded by Śiva and then condensed by Vyāsa, a devotee of Śiva. It is pure and brief and as such it renders help to all living beings. As a queller of the threefold calamities (physical, extraneous and divine) it is unrivalled. It bestows welfare upon the good.
english translation
zaivaM purANamamalaM zivakIrtitaM tadvyAsena zaivapravaNena na | saMgRhItam | saMkSepataH sakalajIvaguNopakAre tApatrayaghnamatulaM zivadaM satAM | hi 65 |
hk transliteration