1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
•
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:7.9%
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः । वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं १६ ।
sanskrit
It is by the grace of Śiva alone who will be the presiding deity of this sacrifice that the means of achievement of the Achievable can be realised and that is the essence of the Vidyā (mystic learning) mentioned in the Vedas.
english translation
amuSyaivAdhvarezasya zivasyaiva prasAdataH | vedoktavidyAsAraM tu jJAyate sAdhyasAdhanaM 16 |
hk transliteration
Shiva Purana
Progress:7.9%
अमुष्यैवाध्वरेशस्य शिवस्यैव प्रसादतः । वेदोक्तविद्यासारं तु ज्ञायते साध्यसाधनं १६ ।
sanskrit
It is by the grace of Śiva alone who will be the presiding deity of this sacrifice that the means of achievement of the Achievable can be realised and that is the essence of the Vidyā (mystic learning) mentioned in the Vedas.
english translation
amuSyaivAdhvarezasya zivasyaiva prasAdataH | vedoktavidyAsAraM tu jJAyate sAdhyasAdhanaM 16 |
hk transliteration