1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
•
अध्यायः २५
adhyAyaH 25
Progress:95.3%
स्वयमेव कृतद्वारं रुद्रा क्षं स्यादिहोत्तमम् । यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् २३ ।
sanskrit
That which has a natural hole from end to end is the most excellent; that which is bored through by human effort is the middling one.
english translation
svayameva kRtadvAraM rudrA kSaM syAdihottamam | yattu pauruSayatnena kRtaM tanmadhyamaM bhavet 23 |
hk transliteration
Shiva Purana
Progress:95.3%
स्वयमेव कृतद्वारं रुद्रा क्षं स्यादिहोत्तमम् । यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् २३ ।
sanskrit
That which has a natural hole from end to end is the most excellent; that which is bored through by human effort is the middling one.
english translation
svayameva kRtadvAraM rudrA kSaM syAdihottamam | yattu pauruSayatnena kRtaM tanmadhyamaM bhavet 23 |
hk transliteration