1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
•
अध्यायः २५
adhyAyaH 25
Progress:95.3%
क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च । व्रणयुक्तमवृत्तं च रुद्रा क्षान्षड्विवर्जयेत् २२ ।
sanskrit
Six types of Rudrākṣas shall be discarded:—that which is defiled by worms, is cut and broken, has no thornlike protrusions, has cracks and is not circular.
english translation
krimiduSTaM chinnabhinnaM kaMTakairhInameva ca | vraNayuktamavRttaM ca rudrA kSAnSaDvivarjayet 22 |
hk transliteration
Shiva Purana
Progress:95.3%
क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च । व्रणयुक्तमवृत्तं च रुद्रा क्षान्षड्विवर्जयेत् २२ ।
sanskrit
Six types of Rudrākṣas shall be discarded:—that which is defiled by worms, is cut and broken, has no thornlike protrusions, has cracks and is not circular.
english translation
krimiduSTaM chinnabhinnaM kaMTakairhInameva ca | vraNayuktamavRttaM ca rudrA kSAnSaDvivarjayet 22 |
hk transliteration