1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
•
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:90.4%
शिवद्र व्यापहरणं शिवनिंदा च कुत्रचित् । निंदा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति ६१ ।
sanskrit
He who wears the Tripuṇḍraka on his forehead gains the same merit as one who takes his bath in the sacred rivers like Gaṅgā and whatever other sacred ponds, lakes and holy centres there are in the world.
english translation
zivadra vyApaharaNaM zivaniMdA ca kutracit | niMdA ca zivabhaktAnAM prAyazcittairna zuddhyati 61 |
hk transliteration
Shiva Purana
Progress:90.4%
शिवद्र व्यापहरणं शिवनिंदा च कुत्रचित् । निंदा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति ६१ ।
sanskrit
He who wears the Tripuṇḍraka on his forehead gains the same merit as one who takes his bath in the sacred rivers like Gaṅgā and whatever other sacred ponds, lakes and holy centres there are in the world.
english translation
zivadra vyApaharaNaM zivaniMdA ca kutracit | niMdA ca zivabhaktAnAM prAyazcittairna zuddhyati 61 |
hk transliteration