1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
•
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:90.3%
रुद्रा क्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् । सचांडालोपि संपूज्यस्सर्ववर्णोत्तमोत्तमः ६२ ।
sanskrit
Even a Cāṇḍāla who wears Rudrākṣa over his body and the Tripuṇḍra on his forehead, is worthy of respect. He is the most excellent of all castes.
english translation
rudrA kSaM yasya gAtreSu lalATe tu tripaMDrakam | sacAMDAlopi saMpUjyassarvavarNottamottamaH 62 |
hk transliteration
Shiva Purana
Progress:90.3%
रुद्रा क्षं यस्य गात्रेषु ललाटे तु त्रिपंड्रकम् । सचांडालोपि संपूज्यस्सर्ववर्णोत्तमोत्तमः ६२ ।
sanskrit
Even a Cāṇḍāla who wears Rudrākṣa over his body and the Tripuṇḍra on his forehead, is worthy of respect. He is the most excellent of all castes.
english translation
rudrA kSaM yasya gAtreSu lalATe tu tripaMDrakam | sacAMDAlopi saMpUjyassarvavarNottamottamaH 62 |
hk transliteration