1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
•
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:83.9%
तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः । तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ८ ।
sanskrit
It is certain that the benefit of making pilgrimages to holy centres accrues to one who lovingly looks at His holy face.
english translation
tanmukhaJca tathA yo vai pazyatiprItimAnnaraH | tIrthajanyaM phalaM tasya bhavatIti sunizcitam 8 |
hk transliteration
Shiva Purana
Progress:83.9%
तन्मुखञ्च तथा यो वै पश्यतिप्रीतिमान्नरः । तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ८ ।
sanskrit
It is certain that the benefit of making pilgrimages to holy centres accrues to one who lovingly looks at His holy face.
english translation
tanmukhaJca tathA yo vai pazyatiprItimAnnaraH | tIrthajanyaM phalaM tasya bhavatIti sunizcitam 8 |
hk transliteration