1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
•
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:83.8%
मुखे यस्य शिवनाम सदाशिवशिवेति च । पापानि न स्पृशंत्येव खदिरांगारंकयथा ६ ।
sanskrit
Sins never touch those from whose mouth the names Sadāśiva, Śiva etc. come out for ever, as they do not touch the burning charcoal of the khadira wood.
english translation
mukhe yasya zivanAma sadAzivaziveti ca | pApAni na spRzaMtyeva khadirAMgAraMkayathA 6 |
hk transliteration
Shiva Purana
Progress:83.8%
मुखे यस्य शिवनाम सदाशिवशिवेति च । पापानि न स्पृशंत्येव खदिरांगारंकयथा ६ ।
sanskrit
Sins never touch those from whose mouth the names Sadāśiva, Śiva etc. come out for ever, as they do not touch the burning charcoal of the khadira wood.
english translation
mukhe yasya zivanAma sadAzivaziveti ca | pApAni na spRzaMtyeva khadirAMgAraMkayathA 6 |
hk transliteration