1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
•
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:85.9%
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् । न लिप्यते नरः पापैः शिवनामजपादरः ३९ ।
sanskrit
A person who undertakes the Japa of Śiva’s names is not sullied by sins even after misappropriating a brahmin’s wealth and killing many brahmins.
english translation
brahmasvaharaNaM kRtvA hatvApi brAhmaNAnbahUn | na lipyate naraH pApaiH zivanAmajapAdaraH 39 |
hk transliteration
Shiva Purana
Progress:85.9%
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् । न लिप्यते नरः पापैः शिवनामजपादरः ३९ ।
sanskrit
A person who undertakes the Japa of Śiva’s names is not sullied by sins even after misappropriating a brahmin’s wealth and killing many brahmins.
english translation
brahmasvaharaNaM kRtvA hatvApi brAhmaNAnbahUn | na lipyate naraH pApaiH zivanAmajapAdaraH 39 |
hk transliteration