1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
•
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:85.1%
भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः । येषां भवति विश्वासः शिवनामजपे मुने २६ ।
sanskrit
O sage, instantaneously fruitful are the different sacred rites of those who have full faith in the efficacy of the Japas of Śiva’s names.
english translation
bhavaMti vividhA dharmAsteSAM sadyaH phalonmukhAH | yeSAM bhavati vizvAsaH zivanAmajape mune 26 |
hk transliteration
Shiva Purana
Progress:85.1%
भवंति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः । येषां भवति विश्वासः शिवनामजपे मुने २६ ।
sanskrit
O sage, instantaneously fruitful are the different sacred rites of those who have full faith in the efficacy of the Japas of Śiva’s names.
english translation
bhavaMti vividhA dharmAsteSAM sadyaH phalonmukhAH | yeSAM bhavati vizvAsaH zivanAmajape mune 26 |
hk transliteration