1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
•
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:84.0%
शिवनामविभूतिश्च तथा रुद्रा क्ष एव च । एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् 1.23.१० ।
sanskrit
Śiva’s name, the ashes and the Rudrākṣa beads—the three are very holy and are on a par with Triveṇī[1] (the confluence of the three holy rivers).
english translation
zivanAmavibhUtizca tathA rudrA kSa eva ca | etattrayaM mahApuNyaM triveNIsadRzaM smRtam 1.23.10 |
hk transliteration
Shiva Purana
Progress:84.0%
शिवनामविभूतिश्च तथा रुद्रा क्ष एव च । एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् 1.23.१० ।
sanskrit
Śiva’s name, the ashes and the Rudrākṣa beads—the three are very holy and are on a par with Triveṇī[1] (the confluence of the three holy rivers).
english translation
zivanAmavibhUtizca tathA rudrA kSa eva ca | etattrayaM mahApuNyaM triveNIsadRzaM smRtam 1.23.10 |
hk transliteration