1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
•
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:83.0%
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः । एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते 1.22.३० ।
sanskrit
If a man piously feeds a devotee of Śiva at the root of a Bilva tree he reaps the fruit thereof, ten million times more than in the usual course.
english translation
bilvamUle zivarataM bhojayedyastu bhaktitaH | ekaM vA koTiguNitaM tasya puNyaM prajAyate 1.22.30 |
hk transliteration
Shiva Purana
Progress:83.0%
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः । एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते 1.22.३० ।
sanskrit
If a man piously feeds a devotee of Śiva at the root of a Bilva tree he reaps the fruit thereof, ten million times more than in the usual course.
english translation
bilvamUle zivarataM bhojayedyastu bhaktitaH | ekaM vA koTiguNitaM tasya puNyaM prajAyate 1.22.30 |
hk transliteration