1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
•
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:82.7%
बिल्वमूले जलैर्यस्तु मूर्द्धानमभिषिंचति । स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः २५ ।
sanskrit
He who pours water over his head at the root of a Bilva can be considered to have taken his bath in all sacred waters in the earth. Verily he is holy.
english translation
bilvamUle jalairyastu mUrddhAnamabhiSiMcati | sa sarvatIrthasnAtaH syAtsa eva bhuvi pAvanaH 25 |
hk transliteration
Shiva Purana
Progress:82.7%
बिल्वमूले जलैर्यस्तु मूर्द्धानमभिषिंचति । स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः २५ ।
sanskrit
He who pours water over his head at the root of a Bilva can be considered to have taken his bath in all sacred waters in the earth. Verily he is holy.
english translation
bilvamUle jalairyastu mUrddhAnamabhiSiMcati | sa sarvatIrthasnAtaH syAtsa eva bhuvi pAvanaH 25 |
hk transliteration