1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
•
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:82.3%
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलासंगात्सर्वं याति पवित्रिताम् १९ ।
sanskrit
The offerings of Shiva (naivedya) — including leaves, flowers, fruits, and water — are to be considered inauspicious (not acceptable) when they are not purified. However, when they are associated with the sacred Shalagrama stone, they are considered purified and fit for worship.
english translation
agrAhyaM zivanaivedyaM patraM puSpaM phalaM jalam | zAlagrAmazilAsaMgAtsarvaM yAti pavitritAm 19 |
hk transliteration
Shiva Purana
Progress:82.3%
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलासंगात्सर्वं याति पवित्रिताम् १९ ।
sanskrit
The offerings of Shiva (naivedya) — including leaves, flowers, fruits, and water — are to be considered inauspicious (not acceptable) when they are not purified. However, when they are associated with the sacred Shalagrama stone, they are considered purified and fit for worship.
english translation
agrAhyaM zivanaivedyaM patraM puSpaM phalaM jalam | zAlagrAmazilAsaMgAtsarvaM yAti pavitritAm 19 |
hk transliteration