1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
•
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:81.9%
शिवदीक्षान्वितो भक्तो महाप्रसादसंज्ञकम् । सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम् ११ ।
sanskrit
A devotee who has received the initiation (Shiva Diksha) and is blessed with great grace should not consume the offerings (naivedya) or food of any Shiva Linga unless it is pure and auspicious.
english translation
zivadIkSAnvito bhakto mahAprasAdasaMjJakam | sarveSAmapi liMgAnAM naivedyaM bhakSayecchubham 11 |
hk transliteration
Shiva Purana
Progress:81.9%
शिवदीक्षान्वितो भक्तो महाप्रसादसंज्ञकम् । सर्वेषामपि लिंगानां नैवेद्यं भक्षयेच्छुभम् ११ ।
sanskrit
A devotee who has received the initiation (Shiva Diksha) and is blessed with great grace should not consume the offerings (naivedya) or food of any Shiva Linga unless it is pure and auspicious.
english translation
zivadIkSAnvito bhakto mahAprasAdasaMjJakam | sarveSAmapi liMgAnAM naivedyaM bhakSayecchubham 11 |
hk transliteration