1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
•
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:81.7%
हृदये चन्द्र कान्ते च स्वर्णरूप्यादिनिर्मिते । शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्य्यते 1.22.१० ।
sanskrit
After initiation in Saiva cult, the devotee shall partake of the offerings of eatables made to the phallic image whether conceived in the heart or made of moon-slab, silver, gold etc.
english translation
hRdaye candra kAnte ca svarNarUpyAdinirmite | zivadIkSAvatA bhaktenedaM bhakSyamitIryyate 1.22.10 |
hk transliteration
Shiva Purana
Progress:81.7%
हृदये चन्द्र कान्ते च स्वर्णरूप्यादिनिर्मिते । शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्य्यते 1.22.१० ।
sanskrit
After initiation in Saiva cult, the devotee shall partake of the offerings of eatables made to the phallic image whether conceived in the heart or made of moon-slab, silver, gold etc.
english translation
hRdaye candra kAnte ca svarNarUpyAdinirmite | zivadIkSAvatA bhaktenedaM bhakSyamitIryyate 1.22.10 |
hk transliteration