1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
•
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:80.4%
क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ । यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ४६ ।
sanskrit
The Earth, the waters, the fire, the wind, the Ether, the sun, the moon and the sacrificer—these are the eight cosmic bodies.
english translation
kSitirAponalo vAyurAkAzaH sUryyasomakau | yajamAna iti tvaSTau mUrtayaH parikIrtitAH 46 |
hk transliteration
शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः । महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ४७ ।
sanskrit
Śarva, Bhava, Rudra, Ugra, Bhīma, Īśvara, Mahādeva and Paśupati are the manifestations of Śiva who shall be worshipped with these cosmic bodies respectively.
english translation
zarvo bhavazca rudra zca ugrobhIma itIzvaraH | mahAdevaH pazupatiretAnmUrtibhirarcayet 47 |
hk transliteration
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः । ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ४८ ।
sanskrit
Then he shall worship retinue of Śiva with great devotion with sandal paste, raw rice and holy leaves in the quarters beginning with North-east.
english translation
pUjayetparivAraM ca tataH zaMbhoH subhaktitaH | IzAnAdikramAttatra caMdanAkSatapatrakaiH 48 |
hk transliteration
ईशानं नंदिनं चंडं महाकालं च भृंगिणम् । वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ४९ ।
sanskrit
They are Īśāna, Nandī, Caṇḍa, Mahākāla, Bhṛṅgin, Vṛṣa, Skanda, Kapardīśa, Soma and Śukra.
english translation
IzAnaM naMdinaM caMDaM mahAkAlaM ca bhRMgiNam | vRSaM skaMdaM kapardIzaM somaM zukraM ca tatkramAt 49 |
hk transliteration
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा । तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः 1.21.५० ।
sanskrit
Vīrabhadra in front and Kīrtimukha at the back. Then he shall worship eleven Rudras.
english translation
agrato vIrabhadraM ca pRSThe kIrtimukhaM tathA | tata ekAdazAnrudrA npUjayedvidhinA tataH 1.21.50 |
hk transliteration
Shiva Purana
Progress:80.4%
क्षितिरापोनलो वायुराकाशः सूर्य्यसोमकौ । यजमान इति त्वष्टौ मूर्तयः परिकीर्तिताः ४६ ।
sanskrit
The Earth, the waters, the fire, the wind, the Ether, the sun, the moon and the sacrificer—these are the eight cosmic bodies.
english translation
kSitirAponalo vAyurAkAzaH sUryyasomakau | yajamAna iti tvaSTau mUrtayaH parikIrtitAH 46 |
hk transliteration
शर्वो भवश्च रुद्र श्च उग्रोभीम इतीश्वरः । महादेवः पशुपतिरेतान्मूर्तिभिरर्चयेत् ४७ ।
sanskrit
Śarva, Bhava, Rudra, Ugra, Bhīma, Īśvara, Mahādeva and Paśupati are the manifestations of Śiva who shall be worshipped with these cosmic bodies respectively.
english translation
zarvo bhavazca rudra zca ugrobhIma itIzvaraH | mahAdevaH pazupatiretAnmUrtibhirarcayet 47 |
hk transliteration
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः । ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ४८ ।
sanskrit
Then he shall worship retinue of Śiva with great devotion with sandal paste, raw rice and holy leaves in the quarters beginning with North-east.
english translation
pUjayetparivAraM ca tataH zaMbhoH subhaktitaH | IzAnAdikramAttatra caMdanAkSatapatrakaiH 48 |
hk transliteration
ईशानं नंदिनं चंडं महाकालं च भृंगिणम् । वृषं स्कंदं कपर्दीशं सोमं शुक्रं च तत्क्रमात् ४९ ।
sanskrit
They are Īśāna, Nandī, Caṇḍa, Mahākāla, Bhṛṅgin, Vṛṣa, Skanda, Kapardīśa, Soma and Śukra.
english translation
IzAnaM naMdinaM caMDaM mahAkAlaM ca bhRMgiNam | vRSaM skaMdaM kapardIzaM somaM zukraM ca tatkramAt 49 |
hk transliteration
अग्रतो वीरभद्रं च पृष्ठे कीर्तिमुखं तथा । तत एकादशान्रुद्रा न्पूजयेद्विधिना ततः 1.21.५० ।
sanskrit
Vīrabhadra in front and Kīrtimukha at the back. Then he shall worship eleven Rudras.
english translation
agrato vIrabhadraM ca pRSThe kIrtimukhaM tathA | tata ekAdazAnrudrA npUjayedvidhinA tataH 1.21.50 |
hk transliteration