1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
•
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:77.3%
इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः । भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ६४ ।
sanskrit
O foremost among sages, thus have I explained to you the procedure for the worship of the phallic image that accords worldly pleasures, salvation and increases devotion to Śiva.
english translation
ityuktA munizArdUlAH pArthivArcA vidhAnataH | bhuktidA muktidA caiva zivabhaktivivardhinI 64 |
hk transliteration
Shiva Purana
Progress:77.3%
इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः । भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ६४ ।
sanskrit
O foremost among sages, thus have I explained to you the procedure for the worship of the phallic image that accords worldly pleasures, salvation and increases devotion to Śiva.
english translation
ityuktA munizArdUlAH pArthivArcA vidhAnataH | bhuktidA muktidA caiva zivabhaktivivardhinI 64 |
hk transliteration