1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
•
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:73.5%
शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः । शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ६ ।
sanskrit
O brahmins, he shall bring clay from a clean place and carefully make the phallic image.
english translation
zuddhapradezasaMbhUtAM mRdamAhRtya yatnataH | zivaliMgaM prakalpeta sAvadhAnatayA dvijAH 6 |
hk transliteration
विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका । वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ७ ।
sanskrit
White clay is to be used by a brahmin; red clay by a Kṣatriya; yellow clay by a Vaiśya and black clay by a Sūdra. Anything available shall be used if the specified clay is not found.
english translation
vipre gaurA smRtA zoNA bAhuje pItavarNakA | vaizye kRSNA pAdajAte hyathavA yatra yA bhavet 7 |
hk transliteration
संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः । अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ८ ।
sanskrit
After taking the clay he shall place it in an auspicious place for making the image.
english translation
saMgRhya mRttikAM liMganirmANArthaM prayatnataH | atIva zubhadeze ca sthApayettAM mRdaM zubhAm 8 |
hk transliteration
संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः । विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः ९ ।
sanskrit
After washing the clay clean with water and kneading it slowly he shall prepare a good earthen phallic image according to the Vedic direction.
english translation
saMzodhya ca jalenApi piMDIkRtya zanaiH zanaiH | vidhIyeta zubhaM liMgaM pArthivaM vedamArgataH 9 |
hk transliteration
ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये । तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः 1.20.१० ।
sanskrit
Then he shall worship it with devotion for the sake of enjoying worldly pleasures here and salvation hereafter.
english translation
tataH saMpUjayedbhaktyA bhuktimuktiphalAptaye | tatprakAramahaM vacmi zRNudhvaM saMvidhAnataH 1.20.10 |
hk transliteration
Shiva Purana
Progress:73.5%
शुद्धप्रदेशसंभूतां मृदमाहृत्य यत्नतः । शिवलिंगं प्रकल्पेत सावधानतया द्विजाः ६ ।
sanskrit
O brahmins, he shall bring clay from a clean place and carefully make the phallic image.
english translation
zuddhapradezasaMbhUtAM mRdamAhRtya yatnataH | zivaliMgaM prakalpeta sAvadhAnatayA dvijAH 6 |
hk transliteration
विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका । वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ७ ।
sanskrit
White clay is to be used by a brahmin; red clay by a Kṣatriya; yellow clay by a Vaiśya and black clay by a Sūdra. Anything available shall be used if the specified clay is not found.
english translation
vipre gaurA smRtA zoNA bAhuje pItavarNakA | vaizye kRSNA pAdajAte hyathavA yatra yA bhavet 7 |
hk transliteration
संगृह्य मृत्तिकां लिंगनिर्माणार्थं प्रयत्नतः । अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ८ ।
sanskrit
After taking the clay he shall place it in an auspicious place for making the image.
english translation
saMgRhya mRttikAM liMganirmANArthaM prayatnataH | atIva zubhadeze ca sthApayettAM mRdaM zubhAm 8 |
hk transliteration
संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः । विधीयेत शुभं लिंगं पार्थिवं वेदमार्गतः ९ ।
sanskrit
After washing the clay clean with water and kneading it slowly he shall prepare a good earthen phallic image according to the Vedic direction.
english translation
saMzodhya ca jalenApi piMDIkRtya zanaiH zanaiH | vidhIyeta zubhaM liMgaM pArthivaM vedamArgataH 9 |
hk transliteration
ततः संपूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये । तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः 1.20.१० ।
sanskrit
Then he shall worship it with devotion for the sake of enjoying worldly pleasures here and salvation hereafter.
english translation
tataH saMpUjayedbhaktyA bhuktimuktiphalAptaye | tatprakAramahaM vacmi zRNudhvaM saMvidhAnataH 1.20.10 |
hk transliteration