1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
•
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:75.3%
एषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत् । यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च ३४ ।
sanskrit
He shall show the “Śiva Mudrā” with the mantra “Eṣa te”[47]; the Abhayamudrā with the mantra “Yato Yataḥ”[48] etc. and the Jñāna Mudrā with the Tryambaka[49]mantra.
english translation
eSate iti maMtreNa zivamudrA M! pradarzayet | yatoyata ityabhayAM jJAnAkhyAM tr! yaMbakeNa ca 34 |
hk transliteration by SanscriptShiva Purana
Progress:75.3%
एषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत् । यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च ३४ ।
sanskrit
He shall show the “Śiva Mudrā” with the mantra “Eṣa te”[47]; the Abhayamudrā with the mantra “Yato Yataḥ”[48] etc. and the Jñāna Mudrā with the Tryambaka[49]mantra.
english translation
eSate iti maMtreNa zivamudrA M! pradarzayet | yatoyata ityabhayAM jJAnAkhyAM tr! yaMbakeNa ca 34 |
hk transliteration by Sanscript