1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:2.9%
तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ६ ।
sanskrit
It is only as long as the Śivapurāṇa has not risen high in the world, that the evil portents of Kali fearlessly roam about.
english translation
tAvatkalimahotpAtAH saMcariSyaMti nirbhayAH | yAvacchivapurANaM hi nodeSyati jagatyaho 6 |
hk transliteration
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ७ ।
sanskrit
It is only as long as the Śivapurāṇa has not risen high in the world, that the different sacred texts clash together in disputation.
english translation
tAvatsarvANi zAstrANi vivadaMti parasparam | yAvacchivapurANaM hi nodeSyati jagatyaho 7 |
hk transliteration
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि । यावच्छिवपुराणं हि नो देष्यति जगत्यहो ८ ।
sanskrit
It is difficult even to great men to comprehend Śiva’s features as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvatsvarUpaM durbodhaM zivasya mahatAmapi | yAvacchivapurANaM hi no deSyati jagatyaho 8 |
hk transliteration
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ९ ।
sanskrit
The cruel attendants of Yama roam about fearlessly as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvadyamabhaTAH krUrAH saMcariSyaMti nirbhayAH | yAvacchivapurANaM hi nodeSyati jagatyaho 9 |
hk transliteration
तावत्सर्वपुराणानि प्रगर्जंति महीतले । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो 1.2.१० ।
sanskrit
All the other Purāṇas roar loudly on the earth as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvatsarvapurANAni pragarjaMti mahItale | yAvacchivapurANaM hi nodeSyati jagatyaho 1.2.10 |
hk transliteration
Shiva Purana
Progress:2.9%
तावत्कलिमहोत्पाताः संचरिष्यंति निर्भयाः । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ६ ।
sanskrit
It is only as long as the Śivapurāṇa has not risen high in the world, that the evil portents of Kali fearlessly roam about.
english translation
tAvatkalimahotpAtAH saMcariSyaMti nirbhayAH | yAvacchivapurANaM hi nodeSyati jagatyaho 6 |
hk transliteration
तावत्सर्वाणि शास्त्राणि विवदंति परस्परम् । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ७ ।
sanskrit
It is only as long as the Śivapurāṇa has not risen high in the world, that the different sacred texts clash together in disputation.
english translation
tAvatsarvANi zAstrANi vivadaMti parasparam | yAvacchivapurANaM hi nodeSyati jagatyaho 7 |
hk transliteration
तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि । यावच्छिवपुराणं हि नो देष्यति जगत्यहो ८ ।
sanskrit
It is difficult even to great men to comprehend Śiva’s features as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvatsvarUpaM durbodhaM zivasya mahatAmapi | yAvacchivapurANaM hi no deSyati jagatyaho 8 |
hk transliteration
तावद्यमभटाः क्रूराः संचरिष्यंति निर्भयाः । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ९ ।
sanskrit
The cruel attendants of Yama roam about fearlessly as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvadyamabhaTAH krUrAH saMcariSyaMti nirbhayAH | yAvacchivapurANaM hi nodeSyati jagatyaho 9 |
hk transliteration
तावत्सर्वपुराणानि प्रगर्जंति महीतले । यावच्छिवपुराणं हि नोदेष्यति जगत्यहो 1.2.१० ।
sanskrit
All the other Purāṇas roar loudly on the earth as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvatsarvapurANAni pragarjaMti mahItale | yAvacchivapurANaM hi nodeSyati jagatyaho 1.2.10 |
hk transliteration