1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:5.5%
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् । बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ४६ ।
sanskrit
The devotee who observes fast on the Caturdaśī day and reads that Saṃhitā under the Bilva tree is directly identified with Śiva and is worshipped by the gods.
english translation
caturdazyAM nirAhAro yaH paThetsaMhitAM ca tAm | bilvamUle zivaH sAkSAtsa devaizca prapUjyate 46 |
hk transliteration
Shiva Purana
Progress:5.5%
चतुर्दश्यां निराहारो यः पठेत्संहितां च ताम् । बिल्वमूले शिवः साक्षात्स देवैश्च प्रपूज्यते ४६ ।
sanskrit
The devotee who observes fast on the Caturdaśī day and reads that Saṃhitā under the Bilva tree is directly identified with Śiva and is worshipped by the gods.
english translation
caturdazyAM nirAhAro yaH paThetsaMhitAM ca tAm | bilvamUle zivaH sAkSAtsa devaizca prapUjyate 46 |
hk transliteration