1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:5.4%
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् । तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ४५ ।
sanskrit
If a person reads that Saṃhitā with devotion at the time of performing Śrāddha and feeding the brahmins, all his Pitṛs (manes) attain the great region of Śiva.
english translation
saMhitAM tAM paThanbhaktyA yaH zrAddhe bhojayeddvijAn | tasya ye pitaraH sarve yAMti zaMbhoH paraM padam 45 |
hk transliteration
Shiva Purana
Progress:5.4%
संहितां तां पठन्भक्त्या यः श्राद्धे भोजयेद्द्विजान् । तस्य ये पितरः सर्वे यांति शंभोः परं पदम् ४५ ।
sanskrit
If a person reads that Saṃhitā with devotion at the time of performing Śrāddha and feeding the brahmins, all his Pitṛs (manes) attain the great region of Śiva.
english translation
saMhitAM tAM paThanbhaktyA yaH zrAddhe bhojayeddvijAn | tasya ye pitaraH sarve yAMti zaMbhoH paraM padam 45 |
hk transliteration