1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:4.8%
तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः । प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ३६ ।
sanskrit
If a slayer of brahmin circumambulates the trees of Vaṭa and Bilva reciting the verses from Rudrasaṃhitā he will become purified of the sin of Brahmin-slaughter.
english translation
tAM rudra saMhitAM yastu sapaThedvaTabilvayoH | pradakSiNAM prakurvANo brahmahatyA nivartate 36 |
hk transliteration
कैलाससंहिता तत्र ततोऽपि परमस्मृता । ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ३७ ।
sanskrit
The Kailāsa saṃhitā is even greater than that. It is of Vedic status and stature. The meaning of Praṇava (the sacred syllable Om) is amplified in it.
english translation
kailAsasaMhitA tatra tato'pi paramasmRtA | brahmasvarUpiNI sAkSAtpraNavArthaprakAzikA 37 |
hk transliteration
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः । कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ३८ ।
sanskrit
O Brahmins, Lord Śiva knows the greatness of Kailāśasaṃhitā in its entirety. Vyāsa knows half of it and I a moiety of the same.
english translation
kailAsasaMhitAyAstu mAhAtmyaM vetti zaMkaraH | kRtsnaM tadarddhaM vyAsazca tadarddhaM vedmyahaM dvijAH 38 |
hk transliteration
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते । यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ३९ ।
sanskrit
A part of it, I shall tell you, since it is impossible to say everything. On comprehending it people attain purity of their minds instantaneously.
english translation
tatra kiMcitpravakSyAmi kRtsnaM vaktuM na zakyate | yajjJAtvA tatkSaNAllokazcittazuddhimavApnuyAt 39 |
hk transliteration
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः । तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा 1.2.४० ।
sanskrit
O Brahmins, seeking for it ever and anon, I do not see a sin that cannot be quelled by Rudrasaṃhitā.
english translation
na nAzayati yatpApaM sA raudrI saMhitA dvijAH | tanna pazyAmyahaM loke mArgamANo'pi sarvadA 1.2.40 |
hk transliteration
Shiva Purana
Progress:4.8%
तां रुद्र संहितां यस्तु सपठेद्वटबिल्वयोः । प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते ३६ ।
sanskrit
If a slayer of brahmin circumambulates the trees of Vaṭa and Bilva reciting the verses from Rudrasaṃhitā he will become purified of the sin of Brahmin-slaughter.
english translation
tAM rudra saMhitAM yastu sapaThedvaTabilvayoH | pradakSiNAM prakurvANo brahmahatyA nivartate 36 |
hk transliteration
कैलाससंहिता तत्र ततोऽपि परमस्मृता । ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका ३७ ।
sanskrit
The Kailāsa saṃhitā is even greater than that. It is of Vedic status and stature. The meaning of Praṇava (the sacred syllable Om) is amplified in it.
english translation
kailAsasaMhitA tatra tato'pi paramasmRtA | brahmasvarUpiNI sAkSAtpraNavArthaprakAzikA 37 |
hk transliteration
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः । कृत्स्नं तदर्द्धं व्यासश्च तदर्द्धं वेद्म्यहं द्विजाः ३८ ।
sanskrit
O Brahmins, Lord Śiva knows the greatness of Kailāśasaṃhitā in its entirety. Vyāsa knows half of it and I a moiety of the same.
english translation
kailAsasaMhitAyAstu mAhAtmyaM vetti zaMkaraH | kRtsnaM tadarddhaM vyAsazca tadarddhaM vedmyahaM dvijAH 38 |
hk transliteration
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते । यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात् ३९ ।
sanskrit
A part of it, I shall tell you, since it is impossible to say everything. On comprehending it people attain purity of their minds instantaneously.
english translation
tatra kiMcitpravakSyAmi kRtsnaM vaktuM na zakyate | yajjJAtvA tatkSaNAllokazcittazuddhimavApnuyAt 39 |
hk transliteration
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः । तन्न पश्याम्यहं लोके मार्गमाणोऽपि सर्वदा 1.2.४० ।
sanskrit
O Brahmins, seeking for it ever and anon, I do not see a sin that cannot be quelled by Rudrasaṃhitā.
english translation
na nAzayati yatpApaM sA raudrI saMhitA dvijAH | tanna pazyAmyahaM loke mArgamANo'pi sarvadA 1.2.40 |
hk transliteration