Shiva Purana

Progress:3.8%

एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः । यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते २१ ।

sanskrit

He who reads every day as much of Śivapurāṇa as he can with devotion and alertness is called Jīvanmukta (a living liberated soul).

english translation

etacchivapurANaM hi yaH pratyahamataMdri taH | yathAzakti paThedbhaktyA sa jIvanmukta ucyate 21 |

hk transliteration

एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा । दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् २२ ।

sanskrit

He who continues to worship this Śivapurāṇa daily derives the fruit of horse-sacrifice undoubtedly.

english translation

etacchivapurANaM hi yo bhaktyArcayate sadA | dine dine'zvamedhasya phalaM prApnotyasaMzayam 22 |

hk transliteration

एतच्छिवपुराणं यस्साधारणपदेच्छया । अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् २३ ।

sanskrit

He who with a craving for an ordinary position in life listens to Śivapurāṇa even from a person other than me is freed from sin.

english translation

etacchivapurANaM yassAdhAraNapadecchayA | anyataH zRNuyAtso'pi matto mucyeta pAtakAt 23 |

hk transliteration

एतच्छिवपुराणं यो नमस्कुर्याददूरतः । सर्वदेवार्चनफलं स प्राप्नोति न संशयः २४ ।

sanskrit

He who bows near this Śivapurāṇa derives undoubtedly the fruit of adoration of all the gods.

english translation

etacchivapurANaM yo namaskuryAdadUrataH | sarvadevArcanaphalaM sa prApnoti na saMzayaH 24 |

hk transliteration

एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् । यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु २५ ।

sanskrit

Please listen to the meritorious benefit that accrues to the man who copies Śivapurāṇa and gives the manuscript to the devotees of Śiva.

english translation

etacchivapurANaM vai likhitvA pustakaM svayam | yo dadyAcchivabhaktebhyastasya puNyaphalaM zRNu 25 |

hk transliteration