1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:3.8%
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः । यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते २१ ।
sanskrit
He who reads every day as much of Śivapurāṇa as he can with devotion and alertness is called Jīvanmukta (a living liberated soul).
english translation
etacchivapurANaM hi yaH pratyahamataMdri taH | yathAzakti paThedbhaktyA sa jIvanmukta ucyate 21 |
hk transliteration
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा । दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् २२ ।
sanskrit
He who continues to worship this Śivapurāṇa daily derives the fruit of horse-sacrifice undoubtedly.
english translation
etacchivapurANaM hi yo bhaktyArcayate sadA | dine dine'zvamedhasya phalaM prApnotyasaMzayam 22 |
hk transliteration
एतच्छिवपुराणं यस्साधारणपदेच्छया । अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् २३ ।
sanskrit
He who with a craving for an ordinary position in life listens to Śivapurāṇa even from a person other than me is freed from sin.
english translation
etacchivapurANaM yassAdhAraNapadecchayA | anyataH zRNuyAtso'pi matto mucyeta pAtakAt 23 |
hk transliteration
एतच्छिवपुराणं यो नमस्कुर्याददूरतः । सर्वदेवार्चनफलं स प्राप्नोति न संशयः २४ ।
sanskrit
He who bows near this Śivapurāṇa derives undoubtedly the fruit of adoration of all the gods.
english translation
etacchivapurANaM yo namaskuryAdadUrataH | sarvadevArcanaphalaM sa prApnoti na saMzayaH 24 |
hk transliteration
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् । यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु २५ ।
sanskrit
Please listen to the meritorious benefit that accrues to the man who copies Śivapurāṇa and gives the manuscript to the devotees of Śiva.
english translation
etacchivapurANaM vai likhitvA pustakaM svayam | yo dadyAcchivabhaktebhyastasya puNyaphalaM zRNu 25 |
hk transliteration
Shiva Purana
Progress:3.8%
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रि तः । यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते २१ ।
sanskrit
He who reads every day as much of Śivapurāṇa as he can with devotion and alertness is called Jīvanmukta (a living liberated soul).
english translation
etacchivapurANaM hi yaH pratyahamataMdri taH | yathAzakti paThedbhaktyA sa jIvanmukta ucyate 21 |
hk transliteration
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा । दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् २२ ।
sanskrit
He who continues to worship this Śivapurāṇa daily derives the fruit of horse-sacrifice undoubtedly.
english translation
etacchivapurANaM hi yo bhaktyArcayate sadA | dine dine'zvamedhasya phalaM prApnotyasaMzayam 22 |
hk transliteration
एतच्छिवपुराणं यस्साधारणपदेच्छया । अन्यतः शृणुयात्सोऽपि मत्तो मुच्येत पातकात् २३ ।
sanskrit
He who with a craving for an ordinary position in life listens to Śivapurāṇa even from a person other than me is freed from sin.
english translation
etacchivapurANaM yassAdhAraNapadecchayA | anyataH zRNuyAtso'pi matto mucyeta pAtakAt 23 |
hk transliteration
एतच्छिवपुराणं यो नमस्कुर्याददूरतः । सर्वदेवार्चनफलं स प्राप्नोति न संशयः २४ ।
sanskrit
He who bows near this Śivapurāṇa derives undoubtedly the fruit of adoration of all the gods.
english translation
etacchivapurANaM yo namaskuryAdadUrataH | sarvadevArcanaphalaM sa prApnoti na saMzayaH 24 |
hk transliteration
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् । यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु २५ ।
sanskrit
Please listen to the meritorious benefit that accrues to the man who copies Śivapurāṇa and gives the manuscript to the devotees of Śiva.
english translation
etacchivapurANaM vai likhitvA pustakaM svayam | yo dadyAcchivabhaktebhyastasya puNyaphalaM zRNu 25 |
hk transliteration