1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:3.5%
तावत्सर्वे च ते देवा विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले १६ ।
sanskrit
All those gods engage themselves in mutual disputes as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvatsarve ca te devA vivadaMti mahItale | yAvacchivapurANaM hi nodeSyati mahItale 16 |
hk transliteration
तावत्सर्वे च सिद्धान्ता विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले १७ ।
sanskrit
All the philosophical tenets engage themselves in mutual disputes as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvatsarve ca siddhAntA vivadaMti mahItale | yAvacchivapurANaM hi nodeSyati mahItale 17 |
hk transliteration
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः । फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः १८ ।
sanskrit
O foremost among brahmanical sages, I cannot adequately describe the fruit accruing from reciting and listening to this Śivapurāṇa.
english translation
asya zaivapurANasya kIrtanazravaNAddvijAH | phalaM vaktuM na zaknomi kArtsnyena munisattamAH 18 |
hk transliteration
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः । चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम १९ ।
sanskrit
Even then, O sinless ones, I shall succinctly describe its greatness as narrated to me by Vyāsa. Please listen attentively.
english translation
tathApi tasya mAhAtmyaM vakSye kiMcittu vonaghAH | cittamAdhAya zRNuta vyAsenoktaM purA mama 19 |
hk transliteration
एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च । यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् 1.2.२० ।
sanskrit
He who reads a single stanza or even half of it piously becomes free from sin instantaneously.
english translation
etacchivapurANaM hi zlokaM zlokArddhameva ca | yaH paThedbhaktisaMyuktassa pApAnmucyate kSaNAt 1.2.20 |
hk transliteration
Shiva Purana
Progress:3.5%
तावत्सर्वे च ते देवा विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले १६ ।
sanskrit
All those gods engage themselves in mutual disputes as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvatsarve ca te devA vivadaMti mahItale | yAvacchivapurANaM hi nodeSyati mahItale 16 |
hk transliteration
तावत्सर्वे च सिद्धान्ता विवदंति महीतले । यावच्छिवपुराणं हि नोदेष्यति महीतले १७ ।
sanskrit
All the philosophical tenets engage themselves in mutual disputes as long as the Śivapurāṇa has not risen high in the world.
english translation
tAvatsarve ca siddhAntA vivadaMti mahItale | yAvacchivapurANaM hi nodeSyati mahItale 17 |
hk transliteration
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः । फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः १८ ।
sanskrit
O foremost among brahmanical sages, I cannot adequately describe the fruit accruing from reciting and listening to this Śivapurāṇa.
english translation
asya zaivapurANasya kIrtanazravaNAddvijAH | phalaM vaktuM na zaknomi kArtsnyena munisattamAH 18 |
hk transliteration
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः । चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम १९ ।
sanskrit
Even then, O sinless ones, I shall succinctly describe its greatness as narrated to me by Vyāsa. Please listen attentively.
english translation
tathApi tasya mAhAtmyaM vakSye kiMcittu vonaghAH | cittamAdhAya zRNuta vyAsenoktaM purA mama 19 |
hk transliteration
एतच्छिवपुराणं हि श्लोकं श्लोकार्द्धमेव च । यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात् 1.2.२० ।
sanskrit
He who reads a single stanza or even half of it piously becomes free from sin instantaneously.
english translation
etacchivapurANaM hi zlokaM zlokArddhameva ca | yaH paThedbhaktisaMyuktassa pApAnmucyate kSaNAt 1.2.20 |
hk transliteration