1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:65.9%
करोत्येव हि पूतात्मा प्राणैरपि धनैरपि । तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ८८ ।
sanskrit
The pure-hearted soul performs actions with their body, life, and wealth. Therefore, such a person is called a worthy disciple (who is fit for instruction).
english translation
karotyeva hi pUtAtmA prANairapi dhanairapi | tasmAdvai zAsane yogyaH ziSya ityabhidhIyate 88 |
hk transliteration by SanscriptShiva Purana
Progress:65.9%
करोत्येव हि पूतात्मा प्राणैरपि धनैरपि । तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ८८ ।
sanskrit
The pure-hearted soul performs actions with their body, life, and wealth. Therefore, such a person is called a worthy disciple (who is fit for instruction).
english translation
karotyeva hi pUtAtmA prANairapi dhanairapi | tasmAdvai zAsane yogyaH ziSya ityabhidhIyate 88 |
hk transliteration by Sanscript