1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:65.8%
तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः । गुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत् ८६ ।
sanskrit
Hence the intelligent devotee shall know that the physical body of the preceptor is known as Guruliṅga the worship of which is service rendered to the preceptor.
english translation
tasmAdguruzarIraM tu guruliMgaM bhavedbudhaH | guruliMgasya pUjA tu guruzuzrUSaNaM bhavet 86 |
hk transliteration by SanscriptShiva Purana
Progress:65.8%
तस्माद्गुरुशरीरं तु गुरुलिंगं भवेद्बुधः । गुरुलिंगस्य पूजा तु गुरुशुश्रूषणं भवेत् ८६ ।
sanskrit
Hence the intelligent devotee shall know that the physical body of the preceptor is known as Guruliṅga the worship of which is service rendered to the preceptor.
english translation
tasmAdguruzarIraM tu guruliMgaM bhavedbudhaH | guruliMgasya pUjA tu guruzuzrUSaNaM bhavet 86 |
hk transliteration by Sanscript