1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:64.0%
लोकाग्निजमथो भस्मद्र व्यशुद्ध्यर्थमावहेत् । मृद्दारुलोहरूपाणां धान्यानां च तथैव च ५८ ।
sanskrit
The ash derived from ordinary fire shall be used for the purification of articles of mud, wood or metals and even for grains.
english translation
lokAgnijamatho bhasmadra vyazuddhyarthamAvahet | mRddAruloharUpANAM dhAnyAnAM ca tathaiva ca 58 |
hk transliteration
Shiva Purana
Progress:64.0%
लोकाग्निजमथो भस्मद्र व्यशुद्ध्यर्थमावहेत् । मृद्दारुलोहरूपाणां धान्यानां च तथैव च ५८ ।
sanskrit
The ash derived from ordinary fire shall be used for the purification of articles of mud, wood or metals and even for grains.
english translation
lokAgnijamatho bhasmadra vyazuddhyarthamAvahet | mRddAruloharUpANAM dhAnyAnAM ca tathaiva ca 58 |
hk transliteration