1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:63.7%
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् । अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत् ५४ ।
sanskrit
A ritualist shall perform all the worship in a Vessel.At the conclusion of Abhiṣeka (ceremonial bath) the Naivedya consisting of cooked rice of the Śālī variety shall be offered.
english translation
pAtreNaiva pravRttastu sarvapUjAM samAcaret | abhiSekAMte naivedyaM zAlyannena samAcaret 54 |
hk transliteration
Shiva Purana
Progress:63.7%
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् । अभिषेकांते नैवेद्यं शाल्यन्नेन समाचरेत् ५४ ।
sanskrit
A ritualist shall perform all the worship in a Vessel.At the conclusion of Abhiṣeka (ceremonial bath) the Naivedya consisting of cooked rice of the Śālī variety shall be offered.
english translation
pAtreNaiva pravRttastu sarvapUjAM samAcaret | abhiSekAMte naivedyaM zAlyannena samAcaret 54 |
hk transliteration