1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:63.6%
विधवानां निवृत्तानां रसलिंगं विशिष्यते । बाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः ५२ ।
sanskrit
O sages of good rites, in the cases of widows whether they be in a childhood, youth or old age, a Rasaliṅga is specially recommended if they continue to be holding rites.
english translation
vidhavAnAM nivRttAnAM rasaliMgaM viziSyate | bAlyevAyauvanevApi vArddhakevApi suvratAH 52 |
hk transliteration
Shiva Purana
Progress:63.6%
विधवानां निवृत्तानां रसलिंगं विशिष्यते । बाल्येवायौवनेवापि वार्द्धकेवापि सुव्रताः ५२ ।
sanskrit
O sages of good rites, in the cases of widows whether they be in a childhood, youth or old age, a Rasaliṅga is specially recommended if they continue to be holding rites.
english translation
vidhavAnAM nivRttAnAM rasaliMgaM viziSyate | bAlyevAyauvanevApi vArddhakevApi suvratAH 52 |
hk transliteration