1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:63.5%
स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम् । स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते 1.18.५० ।
sanskrit
A crystal liṅga and a Bāṇaliṅga bestow all sort of wishes on all. If a devotee does not possess a liṅga of his own, there is no harm in using another’s liṅga for the purpose of worship.
english translation
sphATikaM bANaliMgaM ca sarveSAMsarvakAmadam | svIyAbhAve'nyadIyaM tu pUjAyAM na niSiddhyate 1.18.50 |
hk transliteration
Shiva Purana
Progress:63.5%
स्फाटिकं बाणलिंगं च सर्वेषांसर्वकामदम् । स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते 1.18.५० ।
sanskrit
A crystal liṅga and a Bāṇaliṅga bestow all sort of wishes on all. If a devotee does not possess a liṅga of his own, there is no harm in using another’s liṅga for the purpose of worship.
english translation
sphATikaM bANaliMgaM ca sarveSAMsarvakAmadam | svIyAbhAve'nyadIyaM tu pUjAyAM na niSiddhyate 1.18.50 |
hk transliteration