Shiva Purana

Progress:63.2%

षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् । ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ४६ ।

sanskrit

The Ṣāṣṭika rice is Prākṛta but rice of the Śāli variety and wheat are Pauruṣa. The Aiśvaryā is Pauruṣa. It bestows eightfold siddhis viz. Aṇimā etc.

english translation

SASTikaM prAkRtaM jJeyaM zAligodhUmapauruSam | aizvaryaM pauruSaM vidyAdaNimAdyaSTasiddhidam 46 |

hk transliteration