1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:62.8%
देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि । समंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले ३९ ।
sanskrit
It is performed with the mantra by the gods and sages, for the purpose of self-realization. It is done with a purified hand in the sacred circle.
english translation
devaizca RSibhizcApi svAtmasiddhyarthameva hi | samaMtreNAtmahastena kRtaM yacchuddhamaMDale 39 |
hk transliteration
Shiva Purana
Progress:62.8%
देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि । समंत्रेणात्महस्तेन कृतं यच्छुद्धमंडले ३९ ।
sanskrit
It is performed with the mantra by the gods and sages, for the purpose of self-realization. It is done with a purified hand in the sacred circle.
english translation
devaizca RSibhizcApi svAtmasiddhyarthameva hi | samaMtreNAtmahastena kRtaM yacchuddhamaMDale 39 |
hk transliteration