1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:60.4%
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः । बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ३ ।
sanskrit
Perfect control and subjugation of Prakṛti and its offshoots is Salvation. A Jīva in bondage when freed from it is called a liberated soul.
english translation
prakRtyAdivazIkAro mokSa ityucyate svataH | baddhajIvastu nirmukto muktajIvaH sa kathyate 3 |
hk transliteration
Shiva Purana
Progress:60.4%
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः । बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ३ ।
sanskrit
Perfect control and subjugation of Prakṛti and its offshoots is Salvation. A Jīva in bondage when freed from it is called a liberated soul.
english translation
prakRtyAdivazIkAro mokSa ityucyate svataH | baddhajIvastu nirmukto muktajIvaH sa kathyate 3 |
hk transliteration