1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:61.3%
शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत् । कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत् १७ ।
sanskrit
The Karma etc. come under control gradually due to Śiva’s grace. Beginning with Karma and ending with Prakṛti when everything comes under control, the Jīva is called liberated and he shines as a self-realised person.
english translation
zivaprasAdAtkarmAdyaM krameNa svavazaM bhavet | karmArabhya prakRtyaMtaM yadAsarvaM vazaM bhavet 17 |
hk transliteration
Shiva Purana
Progress:61.3%
शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत् । कर्मारभ्य प्रकृत्यंतं यदासर्वं वशं भवेत् १७ ।
sanskrit
The Karma etc. come under control gradually due to Śiva’s grace. Beginning with Karma and ending with Prakṛti when everything comes under control, the Jīva is called liberated and he shines as a self-realised person.
english translation
zivaprasAdAtkarmAdyaM krameNa svavazaM bhavet | karmArabhya prakRtyaMtaM yadAsarvaM vazaM bhavet 17 |
hk transliteration